Saṃvegotpattirnāma tṛtīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

संवेगोत्पत्तिर्नाम तृतीयः सर्गः

CANTO III



tataḥ kadācinmṛduśādvalāni

puṃskokilonnāditapādapāni|

śuśrāva padmākaramaṇḍitāni

gītairnibaddhāni sa kānanāni||1||



śrutvā tataḥ strījanavallabhānāṃ

manojñabhāvaṃ purakānanānām|

bahiḥprayāṇāya cakāra buddhi-

mantargṛhe nāga ivāvarūddhaḥ||2||



tato nṛpastasya niśamya bhāvaṃ

putrābhidhānasya manorathasya|

snehasya lakṣmyā vayasaśca yogyā-

mājñāpayāmāsa vihārayātrām||3||



nivartayāmāsa ca rājamārge

saṃpātamārtasya pṛthagjanasya|

mā bhūtkumāraḥ sukumāracittaḥ

saṃvignacetā iti manyamānaḥ||4||



pratyaṅgahīnānvikalendriyāṃśca

jīrṇāturādīn kṛpaṇāṃśca dikṣu|

tataḥ samutsārya pareṇa sāmnā

śobhāṃ parāṃ rājapathasya cakuḥ||5||



tataḥ kṛte śrīmati rājamārge

śrīmānvinītānucaraḥ kumāraḥ|

prāsādapṛṣṭhādavatīrya kāle

kṛtābhyanujño nṛpamabhyagacchat||6||



atho narendraḥ sutamāgatāśruḥ

śirasyupāghrāya ciraṃ nirīkṣya|

gaccheti cājñāpayati sma vācā

snehānna cainaṃ manasā mumoca||7||



tataḥ sa jāmbūnadabhāṇḍabhṛdbhi-

ryuktaṃ caturbhirnibhṛtaisturaṅgaiḥ|

aklībavidvacchuciraśmidhāraṃ

hiraṇmayaṃ syandanamāruroha||8||



tataḥ prakīrṇojjvalapuṣpajālaṃ

viṣaktamālyaṃ pracalatpatākam|

mārgaṃ prapede sadṛśānuyātra-

ścandraḥ sanakṣatra ivāntarīkṣam||9||



kautūhalātsphītataraiśca netrai-

rnīlotpalārdhairiva kīryamāṇam|

śanaiḥ śanai rājapathaṃ jagāhe

pauraiḥ samantādabhivīkṣyamāṇaḥ||10||



taṃ tuṣṭuvuḥ saumyaguṇena keci-

dvavandire dīptatayā tathānye|

saumukhyatastu śriyamasya keci-

dvaipulyamāśaṃsiṣurāyuṣaśca||11||



niḥsṛtya kubjāśca mahākulebhyo

vyūhāśca kairātakavāmanānām|

nāryaḥ kṛśebhyaśca niveśanebhyo

devānuyānadhvajavatpraṇemuḥ||12||



tataḥ kumāraḥ khalu gacchatīti

śrutvā striyaḥ preṣyajanātpravṛttim|

didṛkṣayā harmyatalāni jagmu-

rjanena mānyena kṛtābhyanujñāḥ||13||



tāḥ srastakāñcīguṇavighnitāśca

suptaprabuddhākulalocanāśca|

vṛttāntavinyastavibhūṣaṇāśca

kautūhalenānibhṛtāḥ parīyuḥ||14||



prāsādasopānatalapraṇādaiḥ

kāñcīravairnūpuranisvanaiśca|

vitrāsayantyo gṛhapakṣisaṅghā-

nanyonyavegāṃśca samākṣipantyaḥ||15||



kāsāṃcidāsāṃ tu varāṅganānāṃ

jātatvarāṇāmapi sotsukānām|

gatiṃ gurutvājjagṛhurviśālāḥ

śroṇīrathāḥ pīnapayodharāśca||16||



śīghraṃ samarthāpi tu gantumanyā

gatiṃ nijagrāha yayau na tūrṇam|

hriyāpragalbhā vinigūhamānā

rahaḥprayuktāni vibhūṣaṇāni||17||



parasparotpīḍanapiṇḍitānāṃ

saṃmardasaṃkṣobhikuṇḍalānām|

tāsāṃ tadā sasvanabhūṣaṇānāṃ

vātayaneṣvapraśamo babhūva||18||



vātāyanebhyastu viniḥsṛtāni

parasparāyāsitakuṇḍalāni|

strīṇāṃ virejurmukhapaṅkajāni

saktāni harmyeṣviva paṅkajāni||19||



tato vimānairyuvatīkarālaiḥ

kautūhalodghāṭitavātayānaiḥ|

śrīmatsamantānnagaraṃ babhāse

viyadvimānairiva sāpsarobhiḥ||20||



vātāyanānāmaviśālabhāvā-

danyonyagaṇḍārpitakuṇḍalānām|

mukhāni rejuḥ pramodottamānāṃ

baddhāḥ kalāpā iva paṅkajānām||21||



taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ

striyo babhurgāmiva gantukāmāḥ|

ūrdhvonmukhāścainamudīkṣamāṇā

narā babhurdyāmiva gantukāmāḥ||22||



dṛṣṭvā ca taṃ rājasutaṃ striyastā

jājvalyamānaṃ vapuṣā śriyā ca|

dhanyāsya bhāryeti śanairavoca-

ñśuddhairmanobhiḥ khalu nānyabhāvāt||23||



ayaṃ kila vyāyatapīnabāhū

rūpeṇa sākṣādiva puṣpaketuḥ|

tyaktvā śriyaṃ dharmamupaiṣyatīti

tasmin hi tā gauravameva cakruḥ||24||



kīrṇa tathā rājapathaṃ kumāraḥ

paurairvinītaiḥ śucidhīraveṣaiḥ|

tatpūrvamālokya jaharṣa kiṃci-

nmene punarbhāvamivātmanaśca||25||



puraṃ tu tatsvargamiva prahṛṣṭaṃ

śuddhādhivāsāḥ samavekṣya devāḥ|

jīrṇaṃ naraṃ nirmamire prayātuṃ

saṃcodanārthaṃ kṣitipātmajasya||26||



tataḥ kumāro jarayābhibhūtaṃ

dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam|

uvāca saṃgrāhakamāgatāstha-

statraiva niṣkampaniviṣṭadṛṣṭiḥ||27||



ka eṣa bhoḥ sūta naro'bhyupetaḥ

keśaiḥ sitairyaṣṭiviṣaktahaṣṭaḥ|

bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ

kiṃ vikriyaiṣā prakṛtiryadṛcchā||28||



ityevamuktaḥ sa rathapraṇetā

nivedayāmāsa nṛpātmajāya|

saṃrakṣyamapyarthamadoṣadarśī

taireva devaiḥ kṛtabuddhimohaḥ||29||



rūpasya hantrī vyasanaṃ balasya

śokasya yonirnidhana ratīnām|

nāśaḥ smṛtīnāṃ ripurindriyāṇā-

meṣā jarā nāma yayaiṣa bhagnaḥ||30||



pītaṃ hyanenāpi payaḥ śiśutve

kālena bhūyaḥ parisṛptamurvyām|

krameṇa bhūtvā ca yuvā vapuṣmān

krameṇa tenaiva jarāmupetaḥ||31||



ityevamukte calitaḥ sa kiṃci-

drājātmajaḥ sūtamidaṃ babhāṣe|

kimeṣa doṣo bhavitā mamāpī-

tyasmai tataḥ sārathirabhyuvāca||32||



āyuṣmato'pyeṣa vayaḥprakarṣo

niḥsaṃśayaṃ kālavaśena bhāvī|

evaṃ jarāṃ rūpavināśayitrīṃ

jānāti caivecchati caiva lokaḥ||33||



tataḥ sa pūrvāśayaśuddhabuddhi-

rvistīrṇakalpācitapuṇyakarmā|

śrutvā jarāṃ savivije mahātmā

mahāśanerghoṣamivāntike gauḥ||34||



niḥśvasya dīrghaṃ svaśiraḥ prakampya

tasmiṃśca jīrṇe viniveśya cakṣuḥ|

tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ

vākyaṃ sa saṃvigna idaṃ jagāda||35||



evaṃ jarā hanti ca nirviśeṣaṃ

smṛtiṃ ca rūpaṃ ca parākramaṃ ca|

na caiva saṃvegamupaiti lokaḥ

pratyakṣato'pīdṛśamīkṣamāṇaḥ||36||



evaṃ gate sūta nivartayāśvān

śīghraṃ gṛhāṇyeva bhavānprayātu|

udyānabhūmau hi kuto ratirme

jarābhaye cetasi vartamāne||37||



athājñayā bhartusutasya tasya

nivartayāmāsa rathaṃ niyantā|

tataḥ kumāro bhavanaṃ tadeva

cintāvaśaḥ śūnyamiva prapede||38||



yadā tu tatraiva na śarma lebhe

jarā jareti praparīkṣamāṇaḥ|

tato narendrānumataḥ sa bhūyaḥ

krameṇa tenaiva bahirjagāma||39||



athāparaṃ vyādhiparītadehaṃ

ta eva devāḥ sasṛjurmanuṣyam|

dṛṣṭvā ca taṃ sārathimābabhāṣe

śauddhodanistadgatadṛṣṭireva||40||



sthūlodaraḥ śvāsacalaccharīraḥ

srastāṃsabāhuḥ kṛśapāṇḍugātraḥ|

ambeti vācaṃ karuṇaṃ bruvāṇaḥ

paraṃ samāśritya naraḥ ka eṣaḥ||41||



tato'bravītsārathirasya saumya

dhātuprakopaprabhavaḥ pravṛddhaḥ|

rogābhidhānaḥ sumahānanarthaḥ

śakto'pi yenaiṣa kṛto'svatantraḥ||42||



ityūcivān rājasutaḥ sa bhūya-

staṃ sānukampo naramīkṣamāṇaḥ|

asyaiva jāto pṛthageṣa doṣaḥ

sāmānyato rogabhayaṃ prajānām||43||



tato babhāṣe sa rathapraṇetā

kumāra sādhāraṇa eṣa doṣaḥ|

evaṃ hi rogaiḥ paripīḍyamāno

rujāturo harṣamupaiti lokaḥ||44||



iti śrutārthaḥ sa viṣaṇṇacetāḥ

prāvepatāmbūrmigataḥ śaśīva|

idaṃ ca vākyaṃ karuṇāyamānaḥ

provāca kiṃcinmṛdunā svareṇa||45||



idaṃ ca rogavyasanaṃ prajānāṃ

paśyaṃśca viśrambhamupaiti lokaḥ|

vistīrṇamajñānamaho narāṇāṃ

hasanti ye rogabhayairamuktāḥ||46||



nivartyatāṃ sūta bahiḥprayāṇā-

nnarendrasadmaiva rathaḥ prayātu|

śrutvā ca me rogabhayaṃ ratibhyaḥ

pratyāhataṃ saṃkucatīva cetaḥ||47||



tato nivṛttaḥ sa nivṛttaharṣaḥ

pradhyānayuktaḥ praviveśa veśma|

taṃ dvistathā prekṣya ca saṃnivṛttaṃ

paryeṣaṇaṃ bhūmipatiścakāra||48||



śrutvā nimittaṃ tu nivartanasya

saṃtyaktamātmānamanena mene|

mārgasya śaucādhikṛtāya caiva

cukrośa ruṣṭo'pi ca nogradaṇḍaḥ||49||



bhūyaśca tasmai vidadhe sutāya

viśeṣayuktaṃ viṣayapracāram|

calendriyatvādapi nāma sakto

nāsmānvijahyāditi nāthamānaḥ||50||



yadā ca śabdādibhirindriyārthai-

rantaḥpure naiva suto'sya reme|

tato bahirvyādiśati sma yātrāṃ

rasāntaraṃ syāditi manyamānaḥ||51||



snehācca bhāvaṃ tanayasya buddhvā

sa rāgadoṣānavicintya kāṃścit|

yogyāḥ samājñāpayati sma tatra

kalāsvabhijñā iti vāramukhyāḥ||52||



tato viśeṣeṇa narendramārge

svalaṃkṛte caiva parīkṣite ca|

vyatyasya sūtaṃ ca rathaṃ ca rājā

prasthāpayāmāsa bahiḥ kumāram||53||



tatastathā gacchati rājaputre

taireva devairvihito gatāsuḥ|

taṃ caiva mārge mṛtamuhyamānaṃ

sūtaḥ kumāraśca dadarśa nānyaḥ||54||



athabravīdrājasutaḥ sa sūtaṃ

naraiścaturbhihriyate ka eṣaḥ|

dīnairmanuṣyairanugamyamāno

yo bhūṣitaścāpyavarudyate ca||55||



tataḥ sa śudhdātmabhireva devaiḥ

śuddhādhivāsairabhibhūtacetāḥ|

avācyamapyathīmimaṃ niyantā

pravyājahārārthavadīśvarāya||56||



buddhīndriyaprāṇaguṇairviyuktaḥ

supto visaṃjñastṛṇakāṣṭhabhūtaḥ|

saṃvardhya saṃrakṣya ca yatnavadbhiḥ

priyapriyaistyajyata eṣa ko'pi||57||



iti praṇetuḥ sa niśamya vākyaṃ

saṃcukṣubhe kiṃciduvāca cainam|

kiṃ kevalo'syaiva janasya dharmaḥ

sarvaprajānāmayamīdṛśo'ntaḥ||58||



tataḥ praṇetā vadati sma tasmai

sarvaprajānāmidamantakarma|

hīnasya madhyasya mahātmano vā

sarvasya loke niyato vināśaḥ||59||



tataḥ sa dhīro'pi narendrasūnuḥ

śrutvaiva mṛtyuṃ viṣasāda sadyaḥ|

aṃsena saṃśliṣya ca kūbarāgraṃ

provāca nihrādavatā svareṇa||60||



iyaṃ ca niṣṭhā niyatā prajānāṃ

pramādyati tyaktabhayaśca lokaḥ|

manāṃsi śaṅke kaṭhināni nṝṇāṃ

svasthāstathā hyadhvani vartamānāḥ||61||



tasmādrathaḥ sūta nivartyatā no

vihārabhūmerna hi deśakālaḥ|

jānanvināśaṃ kathamartikāle

sacetanaḥ syādiha hi pramattaḥ||62||



iti bruvāṇe'pi narādhipātmaje

nivartayāmāsa sa naiva taṃ ratham|

viśeṣayuktaṃ tu narendraśāsanā-

tsa padmaṣaṇḍaṃ vanameva niryayau||63||



tataḥ śivaṃ kusumitabālapādapaṃ

paribhramatpramuditamattakokilam|

vimānavatsa kamalacārudīrghikaṃ

dadarśa tadvanamiva nandanaṃ vanam||64||



varāṅganāgaṇakalilaṃ nṛpātmaja-

stato balādvanamatinīyate sma tat|

varāpsarovṛtamalakādhipālayaṃ

navavrato muniriva vighnakātaraḥ||65||



iti buddhacarite mahākāvye

saṃvegotpattirnāma tṛtīyaḥ sargaḥ||3||